Original

ते स्ववारं समास्थाय वर्त्मकर्माणि कोविदाः ।करणैर्विविधोपेतैः पुरस्तात्संप्रतस्थिरे ॥ ५ ॥

Segmented

ते स्व-वारम् समास्थाय वर्त्म-कर्माणि कोविदाः करणैः विविध-उपेतैः पुरस्तात् सम्प्रतस्थिरे

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
स्व स्व pos=a,comp=y
वारम् वार pos=n,g=m,c=2,n=s
समास्थाय समास्था pos=vi
वर्त्म वर्त्मन् pos=n,comp=y
कर्माणि कर्मन् pos=n,g=n,c=1,n=p
कोविदाः कोविद pos=a,g=m,c=1,n=p
करणैः करण pos=n,g=n,c=3,n=p
विविध विविध pos=a,comp=y
उपेतैः उपे pos=va,g=n,c=3,n=p,f=part
पुरस्तात् पुरस्तात् pos=i
सम्प्रतस्थिरे सम्प्रस्था pos=v,p=3,n=p,l=lit