Original

स तु हर्षात्तमुद्देशं जनौघो विपुलः प्रयान् ।अशोभत महावेगः सागरस्येव पर्वणि ॥ ४ ॥

Segmented

स तु हर्षात् तम् उद्देशम् जन-ओघः विपुलः प्रयान् अशोभत महा-वेगः सागरस्य इव पर्वणि

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
हर्षात् हर्ष pos=n,g=m,c=5,n=s
तम् तद् pos=n,g=m,c=2,n=s
उद्देशम् उद्देश pos=n,g=m,c=2,n=s
जन जन pos=n,comp=y
ओघः ओघ pos=n,g=m,c=1,n=s
विपुलः विपुल pos=a,g=m,c=1,n=s
प्रयान् प्रया pos=v,p=3,n=p,l=lan
अशोभत शुभ् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
वेगः वेग pos=n,g=m,c=1,n=s
सागरस्य सागर pos=n,g=m,c=6,n=s
इव इव pos=i
पर्वणि पर्वन् pos=n,g=n,c=7,n=s