Original

कूपकाराः सुधाकारा वंशकर्मकृतस्तथा ।समर्था ये च द्रष्टारः पुरतस्ते प्रतस्थिरे ॥ ३ ॥

Segmented

कूपकाराः सुधाकारा वंशकर्मन्-कृतः तथा समर्था ये च द्रष्टारः पुरतस् ते प्रतस्थिरे

Analysis

Word Lemma Parse
कूपकाराः कूपकार pos=n,g=m,c=1,n=p
सुधाकारा सुधाकार pos=n,g=m,c=1,n=p
वंशकर्मन् वंशकर्मन् pos=n,comp=y
कृतः कृत् pos=a,g=m,c=1,n=p
तथा तथा pos=i
समर्था समर्थ pos=a,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
द्रष्टारः द्रष्टृ pos=n,g=m,c=1,n=p
पुरतस् पुरतस् pos=i
ते तद् pos=n,g=m,c=1,n=p
प्रतस्थिरे प्रस्था pos=v,p=3,n=p,l=lit