Original

सचन्द्रतारागणमण्डितं यथा नभःक्षपायाममलं विराजते ।नरेन्द्रमार्गः स तथा व्यराजत क्रमेण रम्यः शुभशिल्पिनिर्मितः ॥ २१ ॥

Segmented

स चन्द्र-तारा-गण-मण्डितम् यथा नभः क्षपायाम् अमलम् विराजते नरेन्द्र-मार्गः स तथा व्यराजत क्रमेण रम्यः शुभ-शिल्पि-निर्मितः

Analysis

Word Lemma Parse
pos=i
चन्द्र चन्द्र pos=n,comp=y
तारा तारा pos=n,comp=y
गण गण pos=n,comp=y
मण्डितम् मण्डय् pos=va,g=n,c=1,n=s,f=part
यथा यथा pos=i
नभः नभस् pos=n,g=n,c=1,n=s
क्षपायाम् क्षपा pos=n,g=f,c=7,n=s
अमलम् अमल pos=a,g=n,c=1,n=s
विराजते विराज् pos=v,p=3,n=s,l=lat
नरेन्द्र नरेन्द्र pos=n,comp=y
मार्गः मार्ग pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
तथा तथा pos=i
व्यराजत विराज् pos=v,p=3,n=s,l=lan
क्रमेण क्रमेण pos=i
रम्यः रम्य pos=a,g=m,c=1,n=s
शुभ शुभ pos=a,comp=y
शिल्पि शिल्पिन् pos=n,comp=y
निर्मितः निर्मा pos=va,g=m,c=1,n=s,f=part