Original

जाह्नवीं तु समासाद्य विविधद्रुम काननाम् ।शीतलामलपानीयां महामीनसमाकुलाम् ॥ २० ॥

Segmented

जाह्नवीम् तु समासाद्य विविध-द्रुम-काननाम् शीतल-अमल-पानीयाम् महा-मीन-समाकुलाम्

Analysis

Word Lemma Parse
जाह्नवीम् जाह्नवी pos=n,g=f,c=2,n=s
तु तु pos=i
समासाद्य समासादय् pos=vi
विविध विविध pos=a,comp=y
द्रुम द्रुम pos=n,comp=y
काननाम् कानन pos=n,g=f,c=2,n=s
शीतल शीतल pos=a,comp=y
अमल अमल pos=a,comp=y
पानीयाम् पानीय pos=n,g=f,c=2,n=s
महा महत् pos=a,comp=y
मीन मीन pos=n,comp=y
समाकुलाम् समाकुल pos=a,g=f,c=2,n=s