Original

विसर्पद्भिरिवाकाशे विटङ्काग्रविमानकैः ।समुच्छ्रितैर्निवेशास्ते बभुः शक्रपुरोपमाः ॥ १९ ॥

Segmented

विसर्पद्भिः इव आकाशे विटङ्क-अग्र-विमानकैः समुच्छ्रितैः निवेशास् ते बभुः शक्र-पुर-उपमाः

Analysis

Word Lemma Parse
विसर्पद्भिः विसृप् pos=va,g=m,c=3,n=p,f=part
इव इव pos=i
आकाशे आकाश pos=n,g=n,c=7,n=s
विटङ्क विटङ्क pos=n,comp=y
अग्र अग्र pos=n,comp=y
विमानकैः विमानक pos=n,g=n,c=3,n=p
समुच्छ्रितैः समुच्छ्रि pos=va,g=n,c=3,n=p,f=part
निवेशास् निवेश pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
बभुः भा pos=v,p=3,n=p,l=lit
शक्र शक्र pos=n,comp=y
पुर पुर pos=n,comp=y
उपमाः उपम pos=a,g=m,c=1,n=p