Original

बहुपांसुचयाश्चापि परिखापरिवारिताः ।तत्रेन्द्रकीलप्रतिमाः प्रतोलीवरशोभिताः ॥ १७ ॥

Segmented

बहु-पांसु-चयाः च अपि परिखा-परिवारिताः तत्र इन्द्रकील-प्रतिमाः प्रतोली-वर-शोभिताः

Analysis

Word Lemma Parse
बहु बहु pos=a,comp=y
पांसु पांसु pos=n,comp=y
चयाः चय pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
परिखा परिखा pos=n,comp=y
परिवारिताः परिवारय् pos=va,g=m,c=1,n=p,f=part
तत्र तत्र pos=i
इन्द्रकील इन्द्रकील pos=n,comp=y
प्रतिमाः प्रतिमा pos=n,g=m,c=1,n=p
प्रतोली प्रतोली pos=n,comp=y
वर वर pos=a,comp=y
शोभिताः शोभय् pos=va,g=m,c=1,n=p,f=part