Original

नक्षत्रेषु प्रशस्तेषु मुहूर्तेषु च तद्विदः ।निवेशं स्थापयामासुर्भरतस्य महात्मनः ॥ १६ ॥

Segmented

नक्षत्रेषु प्रशस्तेषु मुहूर्तेषु च तद्-विदः निवेशम् स्थापयामासुः भरतस्य महात्मनः

Analysis

Word Lemma Parse
नक्षत्रेषु नक्षत्र pos=n,g=n,c=7,n=p
प्रशस्तेषु प्रशंस् pos=va,g=n,c=7,n=p,f=part
मुहूर्तेषु मुहूर्त pos=n,g=n,c=7,n=p
pos=i
तद् तद् pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
निवेशम् निवेश pos=n,g=m,c=2,n=s
स्थापयामासुः स्थापय् pos=v,p=3,n=p,l=lit
भरतस्य भरत pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s