Original

यो निवेशस्त्वभिप्रेतो भरतस्य महात्मनः ।भूयस्तं शोभयामासुर्भूषाभिर्भूषणोपमम् ॥ १५ ॥

Segmented

यो निवेशस् त्व् अभिप्रेतो भरतस्य महात्मनः भूयस् तम् शोभयामासुः भूषाभिः भूषण-उपमम्

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
निवेशस् निवेश pos=n,g=m,c=1,n=s
त्व् तु pos=i
अभिप्रेतो अभिप्रे pos=va,g=m,c=1,n=s,f=part
भरतस्य भरत pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
भूयस् भूयस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
शोभयामासुः शोभय् pos=v,p=3,n=p,l=lit
भूषाभिः भूषा pos=n,g=f,c=3,n=p
भूषण भूषण pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s