Original

आज्ञाप्याथ यथाज्ञप्ति युक्तास्तेऽधिकृता नराः ।रमणीयेषु देशेषु बहुस्वादुफलेषु च ॥ १४ ॥

Segmented

आज्ञाप्य अथ यथाज्ञप्ति युक्तास् ते ऽधिकृता नराः रमणीयेषु देशेषु बहु-स्वादु-फलेषु च

Analysis

Word Lemma Parse
आज्ञाप्य आज्ञापय् pos=vi
अथ अथ pos=i
यथाज्ञप्ति यथाज्ञप्ति pos=i
युक्तास् युज् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
ऽधिकृता अधिकृ pos=va,g=m,c=1,n=p,f=part
नराः नर pos=n,g=m,c=1,n=p
रमणीयेषु रमणीय pos=a,g=m,c=7,n=p
देशेषु देश pos=n,g=m,c=7,n=p
बहु बहु pos=a,comp=y
स्वादु स्वादु pos=a,comp=y
फलेषु फल pos=n,g=m,c=7,n=p
pos=i