Original

चन्दनोदकसंसिक्तो नानाकुसुमभूषितः ।बह्वशोभत सेनायाः पन्थाः स्वर्गपथोपमः ॥ १३ ॥

Segmented

चन्दन-उदक-संसिक्तः नाना कुसुम-भूषितः बह्व् अशोभत सेनायाः पन्थाः स्वर्ग-पथ-उपमः

Analysis

Word Lemma Parse
चन्दन चन्दन pos=n,comp=y
उदक उदक pos=n,comp=y
संसिक्तः संसिच् pos=va,g=m,c=1,n=s,f=part
नाना नाना pos=i
कुसुम कुसुम pos=n,comp=y
भूषितः भूषय् pos=va,g=m,c=1,n=s,f=part
बह्व् बहु pos=a,g=n,c=2,n=s
अशोभत शुभ् pos=v,p=3,n=s,l=lan
सेनायाः सेना pos=n,g=f,c=6,n=s
पन्थाः पथिन् pos=n,g=,c=1,n=s
स्वर्ग स्वर्ग pos=n,comp=y
पथ पथ pos=n,comp=y
उपमः उपम pos=a,g=m,c=1,n=s