Original

ससुधाकुट्टिमतलः प्रपुष्पितमहीरुहः ।मत्तोद्घुष्टद्विजगणः पताकाभिरलंकृतः ॥ १२ ॥

Segmented

स सुधा-कुट्टिम-तलः प्रपुष्पित-महीरुहः मत्त-उद्घुः-द्विज-गणः पताकाभिः अलंकृतः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
सुधा सुधा pos=n,comp=y
कुट्टिम कुट्टिम pos=n,comp=y
तलः तल pos=n,g=m,c=1,n=s
प्रपुष्पित प्रपुष्पित pos=a,comp=y
महीरुहः महीरुह pos=n,g=m,c=1,n=s
मत्त मद् pos=va,comp=y,f=part
उद्घुः उद्घुष् pos=va,comp=y,f=part
द्विज द्विज pos=n,comp=y
गणः गण pos=n,g=m,c=1,n=s
पताकाभिः पताका pos=n,g=f,c=3,n=p
अलंकृतः अलंकृ pos=va,g=m,c=1,n=s,f=part