Original

अचिरेणैव कालेन परिवाहान्बहूदकान् ।चक्रुर्बहुविधाकारान्सागरप्रतिमान्बहून् ।उदपानान्बहुविधान्वेदिका परिमण्डितान् ॥ ११ ॥

Segmented

अचिरेण एव कालेन परिवाहान् बहु-उदकान् चक्रुः बहुविध-आकारान् सागर-प्रतिमा बहून् उदपानान् बहुविधान् वेदिका-परिमण्डितान्

Analysis

Word Lemma Parse
अचिरेण अचिर pos=a,g=m,c=3,n=s
एव एव pos=i
कालेन काल pos=n,g=m,c=3,n=s
परिवाहान् परिवाह pos=n,g=m,c=2,n=p
बहु बहु pos=a,comp=y
उदकान् उदक pos=n,g=m,c=2,n=p
चक्रुः कृ pos=v,p=3,n=p,l=lit
बहुविध बहुविध pos=a,comp=y
आकारान् आकार pos=n,g=m,c=2,n=p
सागर सागर pos=n,comp=y
प्रतिमा प्रतिमा pos=n,g=m,c=2,n=p
बहून् बहु pos=a,g=m,c=2,n=p
उदपानान् उदपान pos=n,g=m,c=2,n=p
बहुविधान् बहुविध pos=a,g=m,c=2,n=p
वेदिका वेदिका pos=n,comp=y
परिमण्डितान् परिमण्डय् pos=va,g=m,c=2,n=p,f=part