Original

बबन्धुर्बन्धनीयांश्च क्षोद्यान्संचुक्षुदुस्तदा ।बिभिदुर्भेदनीयांश्च तांस्तान्देशान्नरास्तदा ॥ १० ॥

Segmented

बबन्धुः बन्धनीयांः च क्षोद्यान् संचुक्षुदुस् तदा बिभिदुः भेदनीयांः च तांस् तान् देशान् नरास् तदा

Analysis

Word Lemma Parse
बबन्धुः बन्ध् pos=v,p=3,n=p,l=lit
बन्धनीयांः बन्ध् pos=va,g=m,c=2,n=p,f=krtya
pos=i
क्षोद्यान् क्षुद् pos=va,g=m,c=2,n=p,f=krtya
संचुक्षुदुस् संक्षुद् pos=v,p=3,n=p,l=lit
तदा तदा pos=i
बिभिदुः भिद् pos=v,p=3,n=p,l=lit
भेदनीयांः भिद् pos=va,g=m,c=2,n=p,f=krtya
pos=i
तांस् तद् pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
देशान् देश pos=n,g=m,c=2,n=p
नरास् नर pos=n,g=m,c=1,n=p
तदा तदा pos=i