Original

रामः पूर्वो हि नो भ्राता भविष्यति महीपतिः ।अहं त्वरण्ये वत्स्यामि वर्षाणि नव पञ्च च ॥ ८ ॥

Segmented

रामः पूर्वो हि नो भ्राता भविष्यति महीपतिः अहम् त्व् अरण्ये वत्स्यामि वर्षाणि नव पञ्च च

Analysis

Word Lemma Parse
रामः राम pos=n,g=m,c=1,n=s
पूर्वो पूर्व pos=n,g=m,c=1,n=s
हि हि pos=i
नो मद् pos=n,g=,c=6,n=p
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
महीपतिः महीपति pos=n,g=m,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
त्व् तु pos=i
अरण्ये अरण्य pos=n,g=n,c=7,n=s
वत्स्यामि वस् pos=v,p=1,n=s,l=lrt
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
नव नवन् pos=n,g=n,c=2,n=s
पञ्च पञ्चन् pos=n,g=n,c=2,n=s
pos=i