Original

ज्येष्ठस्य राजता नित्यमुचिता हि कुलस्य नः ।नैवं भवन्तो मां वक्तुमर्हन्ति कुशला जनाः ॥ ७ ॥

Segmented

ज्येष्ठस्य राज-ता नित्यम् उचिता हि कुलस्य नः न एवम् भवन्तो माम् वक्तुम् अर्हन्ति कुशला जनाः

Analysis

Word Lemma Parse
ज्येष्ठस्य ज्येष्ठ pos=a,g=m,c=6,n=s
राज राजन् pos=n,comp=y
ता ता pos=n,g=f,c=1,n=s
नित्यम् नित्यम् pos=i
उचिता उचित pos=a,g=f,c=1,n=s
हि हि pos=i
कुलस्य कुल pos=n,g=n,c=6,n=s
नः मद् pos=n,g=,c=6,n=p
pos=i
एवम् एवम् pos=i
भवन्तो भवत् pos=a,g=m,c=1,n=p
माम् मद् pos=n,g=,c=2,n=s
वक्तुम् वच् pos=vi
अर्हन्ति अर्ह् pos=v,p=3,n=p,l=lat
कुशला कुशल pos=a,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p