Original

आभिषेचनिकं भाण्डं कृत्वा सर्वं प्रदक्षिणम् ।भरतस्तं जनं सर्वं प्रत्युवाच धृतव्रतः ॥ ६ ॥

Segmented

आभिषेचनिकम् भाण्डम् कृत्वा सर्वम् प्रदक्षिणम् भरतस् तम् जनम् सर्वम् प्रत्युवाच धृत-व्रतः

Analysis

Word Lemma Parse
आभिषेचनिकम् आभिषेचनिक pos=a,g=n,c=2,n=s
भाण्डम् भाण्ड pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
सर्वम् सर्व pos=n,g=n,c=2,n=s
प्रदक्षिणम् प्रदक्षिण pos=a,g=n,c=2,n=s
भरतस् भरत pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
जनम् जन pos=n,g=m,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
धृत धृ pos=va,comp=y,f=part
व्रतः व्रत pos=n,g=m,c=1,n=s