Original

आभिषेचनिकं सर्वमिदमादाय राघव ।प्रतीक्षते त्वां स्वजनः श्रेणयश्च नृपात्मज ॥ ४ ॥

Segmented

आभिषेचनिकम् सर्वम् इदम् आदाय राघव प्रतीक्षते त्वाम् स्व-जनः श्रेणयः च नृप-आत्मज

Analysis

Word Lemma Parse
आभिषेचनिकम् आभिषेचनिक pos=a,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
राघव राघव pos=n,g=m,c=8,n=s
प्रतीक्षते प्रतीक्ष् pos=v,p=3,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
स्व स्व pos=a,comp=y
जनः जन pos=n,g=m,c=1,n=s
श्रेणयः श्रेणि pos=n,g=m,c=1,n=p
pos=i
नृप नृप pos=n,comp=y
आत्मज आत्मज pos=n,g=m,c=8,n=s