Original

त्वमद्य भव नो राजा राजपुत्र महायशः ।संगत्या नापराध्नोति राज्यमेतदनायकम् ॥ ३ ॥

Segmented

त्वम् अद्य भव नो राजा राज-पुत्र महा-यशः संगत्या न अपराध्नोति राज्यम् एतद् अनायकम्

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
अद्य अद्य pos=i
भव भू pos=v,p=2,n=s,l=lot
नो मद् pos=n,g=,c=2,n=p
राजा राजन् pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
पुत्र पुत्र pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
यशः यशस् pos=n,g=m,c=8,n=s
संगत्या संगति pos=n,g=f,c=6,n=s
pos=i
अपराध्नोति अपराध् pos=v,p=3,n=s,l=lat
राज्यम् राज्य pos=n,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
अनायकम् अनायक pos=a,g=n,c=1,n=s