Original

गतो दशरथः स्वर्गं यो नो गुरुतरो गुरुः ।रामं प्रव्राज्य वै ज्येष्ठं लक्ष्मणं च महाबलम् ॥ २ ॥

Segmented

गतो दशरथः स्वर्गम् यो नो गुरुतरो गुरुः रामम् प्रव्राज्य वै ज्येष्ठम् लक्ष्मणम् च महा-बलम्

Analysis

Word Lemma Parse
गतो गम् pos=va,g=m,c=1,n=s,f=part
दशरथः दशरथ pos=n,g=m,c=1,n=s
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
नो मद् pos=n,g=,c=6,n=p
गुरुतरो गुरुतर pos=a,g=m,c=1,n=s
गुरुः गुरु pos=n,g=m,c=1,n=s
रामम् राम pos=n,g=m,c=2,n=s
प्रव्राज्य प्रव्राजय् pos=vi
वै वै pos=i
ज्येष्ठम् ज्येष्ठ pos=a,g=m,c=2,n=s
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
pos=i
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s