Original

ऊचुस्ते वचनमिदं निशम्य हृष्टाः सामात्याः सपरिषदो वियातशोकाः ।पन्थानं नरवरभक्तिमाञ्जनश्च व्यादिष्टस्तव वचनाच्च शिल्पिवर्गः ॥ १७ ॥

Segmented

ऊचुस् ते वचनम् इदम् निशम्य हृष्टाः स अमात्याः स परिषद् विया-शोकाः पन्थानम् नर-वर-भक्तिमान् जनः च व्यादिष्टस् तव वचनाच् च शिल्पि-वर्गः

Analysis

Word Lemma Parse
ऊचुस् वच् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
वचनम् वचन pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
निशम्य निशामय् pos=vi
हृष्टाः हृष् pos=va,g=m,c=1,n=p,f=part
pos=i
अमात्याः अमात्य pos=n,g=m,c=1,n=p
pos=i
परिषद् परिषद् pos=n,g=m,c=1,n=p
विया विया pos=va,comp=y,f=part
शोकाः शोक pos=n,g=m,c=1,n=p
पन्थानम् पथिन् pos=n,g=,c=2,n=s
नर नर pos=n,comp=y
वर वर pos=a,comp=y
भक्तिमान् भक्तिमत् pos=a,g=m,c=1,n=s
जनः जन pos=n,g=m,c=1,n=s
pos=i
व्यादिष्टस् व्यादिश् pos=va,g=m,c=1,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s
वचनाच् वचन pos=n,g=n,c=5,n=s
pos=i
शिल्पि शिल्पिन् pos=n,comp=y
वर्गः वर्ग pos=n,g=m,c=1,n=s