Original

अनुत्तमं तद्वचनं नृपात्मज प्रभाषितं संश्रवणे निशम्य च ।प्रहर्षजास्तं प्रति बाष्पबिन्दवो निपेतुरार्यानननेत्रसंभवाः ॥ १६ ॥

Segmented

अनुत्तमम् तद् वचनम् नृप-आत्मज प्रभाषितम् संश्रवणे निशम्य च प्रहर्ष-जाः तम् प्रति बाष्प-बिन्दवः निपेतुः आर्य-आनन-नेत्र-संभवाः

Analysis

Word Lemma Parse
अनुत्तमम् अनुत्तम pos=a,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
वचनम् वचन pos=n,g=n,c=1,n=s
नृप नृप pos=n,comp=y
आत्मज आत्मज pos=n,g=m,c=8,n=s
प्रभाषितम् प्रभाष् pos=va,g=n,c=1,n=s,f=part
संश्रवणे संश्रवण pos=n,g=n,c=7,n=s
निशम्य निशामय् pos=vi
pos=i
प्रहर्ष प्रहर्ष pos=n,comp=y
जाः pos=a,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
बाष्प बाष्प pos=n,comp=y
बिन्दवः बिन्दु pos=n,g=m,c=1,n=p
निपेतुः निपत् pos=v,p=3,n=p,l=lit
आर्य आर्य pos=a,comp=y
आनन आनन pos=n,comp=y
नेत्र नेत्र pos=n,comp=y
संभवाः सम्भव pos=n,g=m,c=1,n=p