Original

एवं ते भाषमाणस्य पद्मा श्रीरुपतिष्ठताम् ।यस्त्वं ज्येष्ठे नृपसुते पृथिवीं दातुमिच्छसि ॥ १५ ॥

Segmented

एवम् ते भाषमाणस्य पद्मा श्रीः उपतिष्ठताम् यस् त्वम् ज्येष्ठे नृप-सुते पृथिवीम् दातुम् इच्छसि

Analysis

Word Lemma Parse
एवम् एवम् pos=i
ते त्वद् pos=n,g=,c=6,n=s
भाषमाणस्य भाष् pos=va,g=m,c=6,n=s,f=part
पद्मा पद्मा pos=n,g=f,c=1,n=s
श्रीः श्री pos=n,g=f,c=1,n=s
उपतिष्ठताम् उपस्था pos=v,p=3,n=s,l=lot
यस् यद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
ज्येष्ठे ज्येष्ठ pos=a,g=m,c=7,n=s
नृप नृप pos=n,comp=y
सुते सुत pos=n,g=m,c=7,n=s
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
दातुम् दा pos=vi
इच्छसि इष् pos=v,p=2,n=s,l=lat