Original

एवं संभाषमाणं तं रामहेतोर्नृपात्मजम् ।प्रत्युवाच जनः सर्वः श्रीमद्वाक्यमनुत्तमम् ॥ १४ ॥

Segmented

एवम् सम्भाषमाणम् तम् राम-हेतोः नृप-आत्मजम् प्रत्युवाच जनः सर्वः श्रीमत्-वाक्यम् अनुत्तमम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
सम्भाषमाणम् सम्भाष् pos=va,g=m,c=2,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
राम राम pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
नृप नृप pos=n,comp=y
आत्मजम् आत्मज pos=n,g=m,c=2,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
जनः जन pos=n,g=m,c=1,n=s
सर्वः सर्व pos=n,g=m,c=1,n=s
श्रीमत् श्रीमत् pos=a,comp=y
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अनुत्तमम् अनुत्तम pos=a,g=n,c=2,n=s