Original

क्रियतां शिल्पिभिः पन्थाः समानि विषमाणि च ।रक्षिणश्चानुसंयान्तु पथि दुर्गविचारकाः ॥ १३ ॥

Segmented

क्रियताम् शिल्पिभिः पन्थाः समानि विषमाणि च रक्षिणः च अनुसंयान्तु पथि दुर्ग-विचारकाः

Analysis

Word Lemma Parse
क्रियताम् कृ pos=v,p=3,n=s,l=lot
शिल्पिभिः शिल्पिन् pos=n,g=m,c=3,n=p
पन्थाः पथिन् pos=n,g=,c=1,n=s
समानि सम pos=n,g=n,c=1,n=p
विषमाणि विषम pos=a,g=n,c=1,n=p
pos=i
रक्षिणः रक्षिन् pos=a,g=m,c=1,n=p
pos=i
अनुसंयान्तु अनुसंया pos=v,p=3,n=p,l=lot
पथि पथिन् pos=n,g=m,c=7,n=s
दुर्ग दुर्ग pos=n,comp=y
विचारकाः विचारक pos=n,g=m,c=1,n=p