Original

तत्रैव तं नरव्याघ्रमभिषिच्य पुरस्कृतम् ।आनेष्यामि तु वै रामं हव्यवाहमिवाध्वरात् ॥ ११ ॥

Segmented

तत्र एव तम् नर-व्याघ्रम् अभिषिच्य पुरस्कृतम् आनेष्यामि तु वै रामम् हव्यवाहम् इव अध्वरात्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
एव एव pos=i
तम् तद् pos=n,g=m,c=2,n=s
नर नर pos=n,comp=y
व्याघ्रम् व्याघ्र pos=n,g=m,c=2,n=s
अभिषिच्य अभिषिच् pos=vi
पुरस्कृतम् पुरस्कृ pos=va,g=m,c=2,n=s,f=part
आनेष्यामि आनी pos=v,p=1,n=s,l=lrt
तु तु pos=i
वै वै pos=i
रामम् राम pos=n,g=m,c=2,n=s
हव्यवाहम् हव्यवाह pos=n,g=m,c=2,n=s
इव इव pos=i
अध्वरात् अध्वर pos=n,g=m,c=5,n=s