Original

ततः प्रभातसमये दिवसेऽथ चतुर्दशे ।समेत्य राजकर्तारो भरतं वाक्यमब्रुवन् ॥ १ ॥

Segmented

ततः प्रभात-समये दिवसे ऽथ चतुर्दशे समेत्य राजकर्तारो भरतम् वाक्यम् अब्रुवन्

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रभात प्रभात pos=n,comp=y
समये समय pos=n,g=m,c=7,n=s
दिवसे दिवस pos=n,g=m,c=7,n=s
ऽथ अथ pos=i
चतुर्दशे चतुर्दश pos=a,g=m,c=7,n=s
समेत्य समे pos=vi
राजकर्तारो राजकर्तृ pos=n,g=m,c=1,n=p
भरतम् भरत pos=n,g=m,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan