Original

शत्रुघ्नश्च तदाज्ञाय वचनं भृशदुःखितः ।अन्तःपुरचरान्सर्वानित्युवाच धृतव्रतः ॥ ९ ॥

Segmented

शत्रुघ्नः च तद् आज्ञाय वचनम् भृश-दुःखितः अन्तःपुरचरान् सर्वान् इत्य् उवाच धृत-व्रतः

Analysis

Word Lemma Parse
शत्रुघ्नः शत्रुघ्न pos=n,g=m,c=1,n=s
pos=i
तद् तद् pos=n,g=n,c=2,n=s
आज्ञाय आज्ञा pos=vi
वचनम् वचन pos=n,g=n,c=2,n=s
भृश भृश pos=a,comp=y
दुःखितः दुःखित pos=a,g=m,c=1,n=s
अन्तःपुरचरान् अन्तःपुरचर pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
इत्य् इति pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
धृत धृ pos=va,comp=y,f=part
व्रतः व्रत pos=n,g=m,c=1,n=s