Original

यस्याः कृते वने रामो न्यस्तदेहश्च वः पिता ।सेयं पापा नृशंसा च तस्याः कुरु यथामति ॥ ८ ॥

Segmented

यस्याः कृते वने रामो न्यस्त-देहः च वः पिता सा इयम् पापा नृशंसा च तस्याः कुरु यथामति

Analysis

Word Lemma Parse
यस्याः यद् pos=n,g=f,c=6,n=s
कृते कृत pos=n,g=n,c=7,n=s
वने वन pos=n,g=n,c=7,n=s
रामो राम pos=n,g=m,c=1,n=s
न्यस्त न्यस् pos=va,comp=y,f=part
देहः देह pos=n,g=m,c=1,n=s
pos=i
वः त्वद् pos=n,g=,c=6,n=p
पिता पितृ pos=n,g=m,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
पापा पाप pos=a,g=f,c=1,n=s
नृशंसा नृशंस pos=a,g=f,c=1,n=s
pos=i
तस्याः तद् pos=n,g=f,c=6,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
यथामति यथामति pos=i