Original

तां समीक्ष्य तदा द्वाःस्थो भृशं पापस्य कारिणीम् ।गृहीत्वाकरुणं कुब्जां शत्रुघ्नाय न्यवेदयत् ॥ ७ ॥

Segmented

ताम् समीक्ष्य तदा द्वाःस्थो भृशम् पापस्य कारिणीम्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
समीक्ष्य समीक्ष् pos=vi
तदा तदा pos=i
द्वाःस्थो द्वाःस्थ pos=n,g=m,c=1,n=s
भृशम् भृशम् pos=i
पापस्य पाप pos=n,g=n,c=6,n=s
कारिणीम् कारिन् pos=a,g=f,c=2,n=s