Original

लिप्ता चन्दनसारेण राजवस्त्राणि बिभ्रती ।मेखला दामभिश्चित्रै रज्जुबद्धेव वानरी ॥ ६ ॥

Segmented

लिप्ता चन्दन-सारेण राज-वस्त्राणि बिभ्रती मेखला-दामन् चित्रै रज्जु-बद्धाः इव वानरी

Analysis

Word Lemma Parse
लिप्ता लिप् pos=va,g=f,c=1,n=s,f=part
चन्दन चन्दन pos=n,comp=y
सारेण सार pos=n,g=m,c=3,n=s
राज राजन् pos=n,comp=y
वस्त्राणि वस्त्र pos=n,g=n,c=2,n=p
बिभ्रती भृ pos=va,g=f,c=1,n=s,f=part
मेखला मेखला pos=n,comp=y
दामन् दामन् pos=n,g=m,c=3,n=p
चित्रै चित्र pos=a,g=m,c=3,n=p
रज्जु रज्जु pos=n,comp=y
बद्धाः बन्ध् pos=va,g=f,c=1,n=s,f=part
इव इव pos=i
वानरी वानरी pos=n,g=f,c=1,n=s