Original

इति संभाषमाणे तु शत्रुघ्ने लक्ष्मणानुजे ।प्राग्द्वारेऽभूत्तदा कुब्जा सर्वाभरणभूषिता ॥ ५ ॥

Segmented

इति सम्भाषमाणे तु शत्रुघ्ने लक्ष्मण-अनुजे प्राग्द्वारे ऽभूत् तदा कुब्जा सर्व-आभरण-भूषिता

Analysis

Word Lemma Parse
इति इति pos=i
सम्भाषमाणे सम्भाष् pos=va,g=m,c=7,n=s,f=part
तु तु pos=i
शत्रुघ्ने शत्रुघ्न pos=n,g=m,c=7,n=s
लक्ष्मण लक्ष्मण pos=n,comp=y
अनुजे अनुज pos=n,g=f,c=1,n=d
प्राग्द्वारे प्राग्द्वार pos=n,g=n,c=7,n=s
ऽभूत् भू pos=v,p=3,n=s,l=lun
तदा तदा pos=i
कुब्जा कुब्ज pos=a,g=f,c=1,n=s
सर्व सर्व pos=n,comp=y
आभरण आभरण pos=n,comp=y
भूषिता भूषय् pos=va,g=f,c=1,n=s,f=part