Original

पूर्वमेव तु निग्राह्यः समवेक्ष्य नयानयौ ।उत्पथं यः समारूढो नार्या राजा वशं गतः ॥ ४ ॥

Segmented

पूर्वम् एव तु निग्राह्यः समवेक्ष्य नय-अनयौ उत्पथम् यः समारूढो नार्या राजा वशम् गतः

Analysis

Word Lemma Parse
पूर्वम् पूर्वम् pos=i
एव एव pos=i
तु तु pos=i
निग्राह्यः निग्रह् pos=va,g=m,c=1,n=s,f=krtya
समवेक्ष्य समवेक्ष् pos=vi
नय नय pos=n,comp=y
अनयौ अनय pos=n,g=m,c=2,n=d
उत्पथम् उत्पथ pos=n,g=m,c=2,n=s
यः यद् pos=n,g=m,c=1,n=s
समारूढो समारुह् pos=va,g=m,c=1,n=s,f=part
नार्या नारी pos=n,g=f,c=6,n=s
राजा राजन् pos=n,g=m,c=1,n=s
वशम् वश pos=n,g=m,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part