Original

बलवान्वीर्य संपन्नो लक्ष्मणो नाम योऽप्यसौ ।किं न मोचयते रामं कृत्वापि पितृनिग्रहम् ॥ ३ ॥

Segmented

बलवान् वीर्य-सम्पन्नः लक्ष्मणो नाम यो ऽप्य् असौ किम् न मोचयते रामम् कृत्वा अपि पितृ-निग्रहम्

Analysis

Word Lemma Parse
बलवान् बलवत् pos=a,g=m,c=1,n=s
वीर्य वीर्य pos=n,comp=y
सम्पन्नः सम्पद् pos=va,g=m,c=1,n=s,f=part
लक्ष्मणो लक्ष्मण pos=n,g=m,c=1,n=s
नाम नाम pos=i
यो यद् pos=n,g=m,c=1,n=s
ऽप्य् अपि pos=i
असौ अदस् pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=2,n=s
pos=i
मोचयते मोचय् pos=v,p=3,n=s,l=lat
रामम् राम pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
अपि अपि pos=i
पितृ पितृ pos=n,comp=y
निग्रहम् निग्रह pos=n,g=m,c=2,n=s