Original

शत्रुघ्नविक्षेपविमूढसंज्ञां समीक्ष्य कुब्जां भरतस्य माता ।शनैः समाश्वासयदार्तरूपां क्रौञ्चीं विलग्नामिव वीक्षमाणाम् ॥ २५ ॥

Segmented

शत्रुघ्न-विक्षेप-विमूढ-संज्ञाम् समीक्ष्य कुब्जाम् भरतस्य माता शनैः समाश्वासयद् आर्त-रूपाम् क्रौञ्चीम् विलग्नाम् इव वीक्षमाणाम्

Analysis

Word Lemma Parse
शत्रुघ्न शत्रुघ्न pos=n,comp=y
विक्षेप विक्षेप pos=n,comp=y
विमूढ विमुह् pos=va,comp=y,f=part
संज्ञाम् संज्ञा pos=n,g=f,c=2,n=s
समीक्ष्य समीक्ष् pos=vi
कुब्जाम् कुब्ज pos=a,g=f,c=2,n=s
भरतस्य भरत pos=n,g=m,c=6,n=s
माता मातृ pos=n,g=f,c=1,n=s
शनैः शनैस् pos=i
समाश्वासयद् समाश्वासय् pos=v,p=3,n=s,l=lan
आर्त आर्त pos=a,comp=y
रूपाम् रूप pos=n,g=f,c=2,n=s
क्रौञ्चीम् क्रौञ्ची pos=n,g=f,c=2,n=s
विलग्नाम् विलग् pos=va,g=f,c=2,n=s,f=part
इव इव pos=i
वीक्षमाणाम् वीक्ष् pos=va,g=f,c=2,n=s,f=part