Original

भरतस्य वचः श्रुत्वा शत्रुघ्नो लक्ष्मणानुजः ।न्यवर्तत ततो रोषात्तां मुमोच च मन्थराम् ॥ २३ ॥

Segmented

भरतस्य वचः श्रुत्वा शत्रुघ्नो लक्ष्मण-अनुजः न्यवर्तत ततो रोषात् ताम् मुमोच च मन्थराम्

Analysis

Word Lemma Parse
भरतस्य भरत pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
शत्रुघ्नो शत्रुघ्न pos=n,g=m,c=1,n=s
लक्ष्मण लक्ष्मण pos=n,comp=y
अनुजः अनुज pos=n,g=m,c=1,n=s
न्यवर्तत निवृत् pos=v,p=3,n=s,l=lan
ततो ततस् pos=i
रोषात् रोष pos=n,g=m,c=5,n=s
ताम् तद् pos=n,g=f,c=2,n=s
मुमोच मुच् pos=v,p=3,n=s,l=lit
pos=i
मन्थराम् मन्थरा pos=n,g=f,c=2,n=s