Original

इमामपि हतां कुब्जां यदि जानाति राघवः ।त्वां च मां चैव धर्मात्मा नाभिभाषिष्यते ध्रुवम् ॥ २२ ॥

Segmented

इमाम् अपि हताम् कुब्जाम् यदि जानाति राघवः त्वाम् च माम् च एव धर्म-आत्मा न अभिभाषिष्यते ध्रुवम्

Analysis

Word Lemma Parse
इमाम् इदम् pos=n,g=f,c=2,n=s
अपि अपि pos=i
हताम् हन् pos=va,g=f,c=2,n=s,f=part
कुब्जाम् कुब्ज pos=a,g=f,c=2,n=s
यदि यदि pos=i
जानाति ज्ञा pos=v,p=3,n=s,l=lat
राघवः राघव pos=n,g=m,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
pos=i
माम् मद् pos=n,g=,c=2,n=s
pos=i
एव एव pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
pos=i
अभिभाषिष्यते अभिभाष् pos=v,p=3,n=s,l=lrt
ध्रुवम् ध्रुवम् pos=i