Original

तां प्रेक्ष्य भरतः क्रुद्धं शत्रुघ्नमिदमब्रवीत् ।अवध्याः सर्वभूतानां प्रमदाः क्षम्यतामिति ॥ २० ॥

Segmented

ताम् प्रेक्ष्य भरतः क्रुद्धम् शत्रुघ्नम् इदम् अब्रवीत् अवध्याः सर्व-भूतानाम् प्रमदाः क्षम्यताम् इति

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
प्रेक्ष्य प्रेक्ष् pos=vi
भरतः भरत pos=n,g=m,c=1,n=s
क्रुद्धम् क्रुध् pos=va,g=m,c=2,n=s,f=part
शत्रुघ्नम् शत्रुघ्न pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
अवध्याः अवध्य pos=a,g=f,c=1,n=p
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
प्रमदाः प्रमदा pos=n,g=f,c=1,n=p
क्षम्यताम् क्षम् pos=v,p=3,n=s,l=lot
इति इति pos=i