Original

गतिर्यः सर्वभूतानां दुःखे किं पुनरात्मनः ।स रामः सत्त्व संपन्नः स्त्रिया प्रव्राजितो वनम् ॥ २ ॥

Segmented

गतिः यः सर्व-भूतानाम् दुःखे किम् पुनः आत्मनः स रामः सत्त्व-सम्पन्नः स्त्रिया प्रव्राजितो वनम्

Analysis

Word Lemma Parse
गतिः गति pos=n,g=f,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
दुःखे दुःख pos=n,g=n,c=7,n=s
किम् pos=n,g=n,c=1,n=s
पुनः पुनर् pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
तद् pos=n,g=m,c=1,n=s
रामः राम pos=n,g=m,c=1,n=s
सत्त्व सत्त्व pos=n,comp=y
सम्पन्नः सम्पद् pos=va,g=m,c=1,n=s,f=part
स्त्रिया स्त्री pos=n,g=f,c=3,n=s
प्रव्राजितो प्रव्राजय् pos=va,g=m,c=1,n=s,f=part
वनम् वन pos=n,g=n,c=2,n=s