Original

तैर्वाक्यैः परुषैर्दुःखैः कैकेयी भृशदुःखिता ।शत्रुघ्न भयसंत्रस्ता पुत्रं शरणमागता ॥ १९ ॥

Segmented

तैः वाक्यैः परुषैः दुःखैः कैकेयी भृश-दुःखिता शत्रुघ्न-भय-संत्रस्ता पुत्रम् शरणम् आगता

Analysis

Word Lemma Parse
तैः तद् pos=n,g=n,c=3,n=p
वाक्यैः वाक्य pos=n,g=n,c=3,n=p
परुषैः परुष pos=a,g=n,c=3,n=p
दुःखैः दुःख pos=a,g=n,c=3,n=p
कैकेयी कैकेयी pos=n,g=f,c=1,n=s
भृश भृश pos=a,comp=y
दुःखिता दुःखित pos=a,g=f,c=1,n=s
शत्रुघ्न शत्रुघ्न pos=n,comp=y
भय भय pos=n,comp=y
संत्रस्ता संत्रस् pos=va,g=f,c=1,n=s,f=part
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
शरणम् शरण pos=n,g=n,c=2,n=s
आगता आगम् pos=va,g=f,c=1,n=s,f=part