Original

स बली बलवत्क्रोधाद्गृहीत्वा पुरुषर्षभः ।कैकेयीमभिनिर्भर्त्स्य बभाषे परुषं वचः ॥ १८ ॥

Segmented

स बली बलवत् क्रोधाद् गृहीत्वा पुरुष-ऋषभः कैकेयीम् अभिनिर्भर्त्स्य बभाषे परुषम् वचः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
बली बलिन् pos=a,g=m,c=1,n=s
बलवत् बलवत् pos=a,g=n,c=2,n=s
क्रोधाद् क्रोध pos=n,g=m,c=5,n=s
गृहीत्वा ग्रह् pos=vi
पुरुष पुरुष pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
कैकेयीम् कैकेयी pos=n,g=f,c=2,n=s
अभिनिर्भर्त्स्य अभिनिर्भर्त्स् pos=vi
बभाषे भाष् pos=v,p=3,n=s,l=lit
परुषम् परुष pos=a,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s