Original

तेन भाण्डेन संकीर्णं श्रीमद्राजनिवेशनम् ।अशोभत तदा भूयः शारदं गगनं यथा ॥ १७ ॥

Segmented

तेन भाण्डेन संकीर्णम् श्रीमत्-राज-निवेशनम् अशोभत तदा भूयः शारदम् गगनम् यथा

Analysis

Word Lemma Parse
तेन तद् pos=n,g=n,c=3,n=s
भाण्डेन भाण्ड pos=n,g=n,c=3,n=s
संकीर्णम् संकृ pos=va,g=n,c=1,n=s,f=part
श्रीमत् श्रीमत् pos=a,comp=y
राज राजन् pos=n,comp=y
निवेशनम् निवेशन pos=n,g=n,c=1,n=s
अशोभत शुभ् pos=v,p=3,n=s,l=lan
तदा तदा pos=i
भूयः भूयस् pos=i
शारदम् शारद pos=a,g=n,c=1,n=s
गगनम् गगन pos=n,g=n,c=1,n=s
यथा यथा pos=i