Original

स च रोषेण ताम्राक्षः शत्रुघ्नः शत्रुतापनः ।विचकर्ष तदा कुब्जां क्रोशन्तीं पृथिवीतले ॥ १५ ॥

Segmented

स च रोषेण ताम्र-अक्षः शत्रुघ्नः शत्रु-तापनः विचकर्ष तदा कुब्जाम् क्रोशन्तीम् पृथिवी-तले

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
pos=i
रोषेण रोष pos=n,g=m,c=3,n=s
ताम्र ताम्र pos=a,comp=y
अक्षः अक्ष pos=n,g=m,c=1,n=s
शत्रुघ्नः शत्रुघ्न pos=n,g=m,c=1,n=s
शत्रु शत्रु pos=n,comp=y
तापनः तापन pos=a,g=m,c=1,n=s
विचकर्ष विकृष् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
कुब्जाम् कुब्ज pos=a,g=f,c=2,n=s
क्रोशन्तीम् क्रुश् pos=va,g=f,c=2,n=s,f=part
पृथिवी पृथिवी pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s