Original

सानुक्रोशां वदान्यां च धर्मज्ञां च यशस्विनीम् ।कौसल्यां शरणं यामः सा हि नोऽस्तु ध्रुवा गतिः ॥ १४ ॥

Segmented

स अनुक्रोशाम् वदान्याम् च धर्म-ज्ञाम् च यशस्विनीम् कौसल्याम् शरणम् यामः सा हि नो ऽस्तु ध्रुवा गतिः

Analysis

Word Lemma Parse
pos=i
अनुक्रोशाम् अनुक्रोश pos=n,g=f,c=2,n=s
वदान्याम् वदान्य pos=a,g=f,c=2,n=s
pos=i
धर्म धर्म pos=n,comp=y
ज्ञाम् ज्ञ pos=a,g=f,c=2,n=s
pos=i
यशस्विनीम् यशस्विन् pos=a,g=f,c=2,n=s
कौसल्याम् कौसल्या pos=n,g=f,c=2,n=s
शरणम् शरण pos=n,g=n,c=2,n=s
यामः या pos=v,p=1,n=p,l=lat
सा तद् pos=n,g=f,c=1,n=s
हि हि pos=i
नो मद् pos=n,g=,c=6,n=p
ऽस्तु अस् pos=v,p=3,n=s,l=lot
ध्रुवा ध्रुव pos=a,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s