Original

अमन्त्रयत कृत्स्नश्च तस्याः सर्वसखीजनः ।यथायं समुपक्रान्तो निःशेषं नः करिष्यति ॥ १३ ॥

Segmented

अमन्त्रयत कृत्स्नः च तस्याः सर्व-सखि-जनः यथा अयम् समुपक्रान्तो निःशेषम् नः करिष्यति

Analysis

Word Lemma Parse
अमन्त्रयत मन्त्रय् pos=v,p=3,n=s,l=lan
कृत्स्नः कृत्स्न pos=a,g=m,c=1,n=s
pos=i
तस्याः तद् pos=n,g=f,c=6,n=s
सर्व सर्व pos=n,comp=y
सखि सखी pos=n,comp=y
जनः जन pos=n,g=m,c=1,n=s
यथा यथा pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
समुपक्रान्तो समुपक्रम् pos=va,g=m,c=1,n=s,f=part
निःशेषम् निःशेष pos=a,g=m,c=2,n=s
नः मद् pos=n,g=,c=2,n=p
करिष्यति कृ pos=v,p=3,n=s,l=lrt