Original

ततः सुभृश संतप्तस्तस्याः सर्वः सखीजनः ।क्रुद्धमाज्ञाय शत्रुघ्नं व्यपलायत सर्वशः ॥ १२ ॥

Segmented

ततः सु भृश-संतप्तः तस्याः सर्वः सखि-जनः क्रुद्धम् आज्ञाय शत्रुघ्नम् व्यपलायत सर्वशः

Analysis

Word Lemma Parse
ततः ततस् pos=i
सु सु pos=i
भृश भृश pos=a,comp=y
संतप्तः संतप् pos=va,g=m,c=1,n=s,f=part
तस्याः तद् pos=n,g=f,c=6,n=s
सर्वः सर्व pos=n,g=m,c=1,n=s
सखि सखी pos=n,comp=y
जनः जन pos=n,g=m,c=1,n=s
क्रुद्धम् क्रुध् pos=va,g=m,c=2,n=s,f=part
आज्ञाय आज्ञा pos=vi
शत्रुघ्नम् शत्रुघ्न pos=n,g=m,c=2,n=s
व्यपलायत विपलाय् pos=v,p=3,n=s,l=lan
सर्वशः सर्वशस् pos=i