Original

एवमुक्ता च तेनाशु सखी जनसमावृता ।गृहीता बलवत्कुब्जा सा तद्गृहमनादयत् ॥ ११ ॥

Segmented

एवम् उक्ता च तेन आशु सखि-जन-समावृता गृहीता बलवत् कुब्जा सा तत् गृहम् अनादयत्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
pos=i
तेन तद् pos=n,g=m,c=3,n=s
आशु आशु pos=i
सखि सखी pos=n,comp=y
जन जन pos=n,comp=y
समावृता समावृ pos=va,g=f,c=1,n=s,f=part
गृहीता ग्रह् pos=va,g=f,c=1,n=s,f=part
बलवत् बलवत् pos=a,g=n,c=2,n=s
कुब्जा कुब्ज pos=a,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
गृहम् गृह pos=n,g=n,c=2,n=s
अनादयत् नादय् pos=v,p=3,n=s,l=lan