Original

तीव्रमुत्पादितं दुःखं भ्रातॄणां मे तथा पितुः ।यया सेयं नृशंसस्य कर्मणः फलमश्नुताम् ॥ १० ॥

Segmented

तीव्रम् उत्पादितम् दुःखम् भ्रातॄणाम् मे तथा पितुः यया सा इयम् नृशंसस्य कर्मणः फलम् अश्नुताम्

Analysis

Word Lemma Parse
तीव्रम् तीव्र pos=a,g=n,c=1,n=s
उत्पादितम् उत्पादय् pos=va,g=n,c=1,n=s,f=part
दुःखम् दुःख pos=n,g=n,c=1,n=s
भ्रातॄणाम् भ्रातृ pos=n,g=m,c=6,n=p
मे मद् pos=n,g=,c=6,n=s
तथा तथा pos=i
पितुः पितृ pos=n,g=m,c=6,n=s
यया यद् pos=n,g=f,c=3,n=s
सा तद् pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
नृशंसस्य नृशंस pos=a,g=n,c=6,n=s
कर्मणः कर्मन् pos=n,g=n,c=6,n=s
फलम् फल pos=n,g=n,c=2,n=s
अश्नुताम् अश् pos=v,p=3,n=d,l=lot