Original

अत्र यात्रां समीहन्तं शत्रुघ्नो लक्ष्मणानुजः ।भरतं शोकसंतप्तमिदं वचनमब्रवीत् ॥ १ ॥

Segmented

अत्र यात्राम् समीहन्तम् शत्रुघ्नो लक्ष्मण-अनुजः भरतम् शोक-संतप्तम् इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
अत्र अत्र pos=i
यात्राम् यात्रा pos=n,g=f,c=2,n=s
समीहन्तम् समीह् pos=va,g=m,c=2,n=s,f=part
शत्रुघ्नो शत्रुघ्न pos=n,g=m,c=1,n=s
लक्ष्मण लक्ष्मण pos=n,comp=y
अनुजः अनुज pos=n,g=m,c=1,n=s
भरतम् भरत pos=n,g=m,c=2,n=s
शोक शोक pos=n,comp=y
संतप्तम् संतप् pos=va,g=m,c=2,n=s,f=part
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan