Original

स तु दृष्ट्वा रुदन्दीनः पपात धरणीतले ।उत्थाप्यमानः शक्रस्य यन्त्र ध्वज इव च्युतः ॥ ९ ॥

Segmented

स तु दृष्ट्वा रुदन् दीनः पपात धरणी-तले उत्थाप्यमानः शक्रस्य यन्त्र-ध्वजः इव च्युतः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
दृष्ट्वा दृश् pos=vi
रुदन् रुद् pos=va,g=m,c=1,n=s,f=part
दीनः दीन pos=a,g=m,c=1,n=s
पपात पत् pos=v,p=3,n=s,l=lit
धरणी धरणी pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s
उत्थाप्यमानः उत्थापय् pos=va,g=m,c=1,n=s,f=part
शक्रस्य शक्र pos=n,g=m,c=6,n=s
यन्त्र यन्त्र pos=n,comp=y
ध्वजः ध्वज pos=n,g=m,c=1,n=s
इव इव pos=i
च्युतः च्यु pos=va,g=m,c=1,n=s,f=part